A 961-21 Lakṣmīnārāyaṇasahasranāmākhyāna
Manuscript culture infobox
Filmed in: A 961/21
Title: Lakṣmīnārāyaṇasahasranāmākhyāna
Dimensions: 20.5 x 9.5 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:
Reel No. A 961/21
Inventory No. 26298
Title Lakṣmīnārāyaṇasahasranāmākhyāna
Remarks according to the colophon, extracted from rudrayāmala
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 20.5 x 9.5 cm
Binding Hole(s)
Folios 16
Lines per Folio 7
Foliation figures on the verso, in the left hand margin under the abbreviation la. nā. sa and in the right hand margin under the word || rāma ||
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 6/1441
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya nama[ḥ] ||
śrībhairava uvāca ||
adhunā kathayiṣyāmi vidyānnāmasahasrakaṃ ||
bhogadā moṣadā loke lakṣmīnārāyaṇasya te || 1 ||
devy uvāca ||
bhagavan karuṇāmbhodhe lakṣmīnārāyasya me ||
bhogāpavargadan divyam vadan nāmasahasrakaṃ || 2 ||
sarvamantramayan tatvaṃ sarvapūjāphalapradaṃ ||
sarvvāgamarahatyāḍhyaṃ sarvadevaikavanditaṃ || 3 || (fol. 1v1–5)
End
rogināṃ rogaśamanaṃ sarvvaduṣkṛtanāśanaṃ ||
vaiṣṇavānāṃ priyataram muktānāṃ paramārthadaṃ || 165 ||
adātavyam aśrotavyam anyaśiṣyāya pārvvati ||
vinā dānan na gṛhīyān na dadyād dakṣiṇām vinā || 166 ||
datvā gṛhītvāpy ubhayoḥ siddhihānir bhaved dhruvaṃ ||
idan nāmasahasran tu lakṣmīnārāyaṇasya te || 167 ||
tava bhaktyā mayākhyātaṅ gopanīyaṃ svayonivat || 168 || (fol. 16v2–6)
Colophon
iti śrīrudrayāmale devīrahasyatantre lakṣmīnārāyaṇasahasranāmākhyānan nāmaikonacatvāriṃśat paṭala[ḥ] || (fol. 16v6–7)
Microfilm Details
Reel No. A 961/21
Date of Filming 12-11-1984
Exposures 19
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 19-06-2012
Bibliography