A 961-21 Lakṣmīnārāyaṇasahasranāmākhyāna

Manuscript culture infobox

Filmed in: A 961/21
Title: Lakṣmīnārāyaṇasahasranāmākhyāna
Dimensions: 20.5 x 9.5 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:


Reel No. A 961/21

Inventory No. 26298

Title Lakṣmīnārāyaṇasahasranāmākhyāna

Remarks according to the colophon, extracted from rudrayāmala

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.5 x 9.5 cm

Binding Hole(s)

Folios 16

Lines per Folio 7

Foliation figures on the verso, in the left hand margin under the abbreviation la. nā. sa and in the right hand margin under the word || rāma ||

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/1441

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya nama[ḥ] ||


śrībhairava uvāca ||


adhunā kathayiṣyāmi vidyānnāmasahasrakaṃ ||

bhogadā moṣadā loke lakṣmīnārāyaṇasya te || 1 ||


devy uvāca ||


bhagavan karuṇāmbhodhe lakṣmīnārāyasya me ||

bhogāpavargadan divyam vadan nāmasahasrakaṃ || 2 ||


sarvamantramayan tatvaṃ sarvapūjāphalapradaṃ ||

sarvvāgamarahatyāḍhyaṃ sarvadevaikavanditaṃ || 3 || (fol. 1v1–5)


End

rogināṃ rogaśamanaṃ sarvvaduṣkṛtanāśanaṃ ||

vaiṣṇavānāṃ priyataram muktānāṃ paramārthadaṃ || 165 ||


adātavyam aśrotavyam anyaśiṣyāya pārvvati ||

vinā dānan na gṛhīyān na dadyād dakṣiṇām vinā || 166 ||


datvā gṛhītvāpy ubhayoḥ siddhihānir bhaved dhruvaṃ ||

idan nāmasahasran tu lakṣmīnārāyaṇasya te || 167 ||


tava bhaktyā mayākhyātaṅ gopanīyaṃ svayonivat || 168 || (fol. 16v2–6)


Colophon

iti śrīrudrayāmale devīrahasyatantre lakṣmīnārāyaṇasahasranāmākhyānan nāmaikonacatvāriṃśat paṭala[ḥ] || (fol. 16v6–7)

Microfilm Details

Reel No. A 961/21

Date of Filming 12-11-1984

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 19-06-2012

Bibliography